Original

तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति ।किं वेदयति वा जीवः किं शृणोति ब्रवीति वा ॥ १० ॥

Segmented

तस्मिन् पञ्चत्वम् आपन्ने जीवः किम् अनुधावति किम् वेदयति वा जीवः किम् शृणोति ब्रवीति वा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
आपन्ने आपद् pos=va,g=m,c=7,n=s,f=part
जीवः जीव pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अनुधावति अनुधाव् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
वेदयति वेदय् pos=v,p=3,n=s,l=lat
वा वा pos=i
जीवः जीव pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
शृणोति श्रु pos=v,p=3,n=s,l=lat
ब्रवीति ब्रू pos=v,p=3,n=s,l=lat
वा वा pos=i