Original

धातुष्वग्निस्तु विततः समानेन समीरितः ।रसान्धातूंश्च दोषांश्च वर्तयन्नवतिष्ठति ॥ ९ ॥

Segmented

धातुषु अग्निः तु विततः समानेन समीरितः रसान् धातून् च दोषान् च वर्तयन्न् अवतिष्ठति

Analysis

Word Lemma Parse
धातुषु धातु pos=n,g=m,c=7,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
तु तु pos=i
विततः वितन् pos=va,g=m,c=1,n=s,f=part
समानेन समान pos=n,g=m,c=3,n=s
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
रसान् रस pos=n,g=m,c=2,n=p
धातून् धातु pos=n,g=m,c=2,n=p
pos=i
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
वर्तयन्न् वर्तय् pos=va,g=m,c=1,n=s,f=part
अवतिष्ठति अवस्था pos=v,p=3,n=s,l=lat