Original

संधिष्वपि च सर्वेषु संनिविष्टस्तथानिलः ।शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥ ८ ॥

Segmented

सन्धिषु अपि च सर्वेषु संनिविष्टः तथा अनिलः शरीरेषु मनुष्याणाम् व्यान इति उपदिश्यते

Analysis

Word Lemma Parse
सन्धिषु संधि pos=n,g=m,c=7,n=p
अपि अपि pos=i
pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
संनिविष्टः संनिविश् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
शरीरेषु शरीर pos=n,g=n,c=7,n=p
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
व्यान व्यान pos=n,g=m,c=1,n=s
इति इति pos=i
उपदिश्यते उपदिश् pos=v,p=3,n=s,l=lat