Original

प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते ।उदान इति तं प्राहुरध्यात्मविदुषो जनाः ॥ ७ ॥

Segmented

प्रयत्ने कर्मणि बले य एकः त्रिषु वर्तते उदान इति तम् प्राहुः अध्यात्म-विदुषः जनाः

Analysis

Word Lemma Parse
प्रयत्ने प्रयत्न pos=n,g=m,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
यद् pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
उदान उदान pos=n,g=m,c=1,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अध्यात्म अध्यात्म pos=n,comp=y
विदुषः विद्वस् pos=a,g=m,c=2,n=p
जनाः जन pos=n,g=m,c=1,n=p