Original

वस्तिमूलं गुदं चैव पावकं च समाश्रितः ।वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ॥ ६ ॥

Segmented

वस्ति-मूलम् गुदम् च एव पावकम् च समाश्रितः वहत् मूत्रम् पुरीषम् च अपि अपानः परिवर्तते

Analysis

Word Lemma Parse
वस्ति वस्ति pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
गुदम् गुद pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
pos=i
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
वहत् वह् pos=va,g=n,c=1,n=s,f=part
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अपानः अपान pos=n,g=m,c=1,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat