Original

एवं त्विह स सर्वत्र प्राणेन परिपाल्यते ।पृष्ठतश्च समानेन स्वां स्वां गतिमुपाश्रितः ॥ ५ ॥

Segmented

एवम् तु इह स सर्वत्र प्राणेन परिपाल्यते पृष्ठतस् च समानेन स्वाम् स्वाम् गतिम् उपाश्रितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तु तु pos=i
इह इह pos=i
तद् pos=n,g=m,c=1,n=s
सर्वत्र सर्वत्र pos=i
प्राणेन प्राण pos=n,g=m,c=3,n=s
परिपाल्यते परिपालय् pos=v,p=3,n=s,l=lat
पृष्ठतस् पृष्ठतस् pos=i
pos=i
समानेन समान pos=n,g=m,c=3,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part