Original

श्रितो मूर्धानमग्निस्तु शरीरं परिपालयन् ।प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ॥ ३ ॥

Segmented

श्रितो मूर्धानम् अग्निः तु शरीरम् परिपालयन् प्राणो मूर्धनि च अग्नौ च वर्तमानो विचेष्टते

Analysis

Word Lemma Parse
श्रितो श्रि pos=va,g=m,c=1,n=s,f=part
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
तु तु pos=i
शरीरम् शरीर pos=n,g=n,c=2,n=s
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part
प्राणो प्राण pos=n,g=m,c=1,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
pos=i
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
विचेष्टते विचेष्ट् pos=v,p=3,n=s,l=lat