Original

भृगुरुवाच ।वायोर्गतिमहं ब्रह्मन्कीर्तयिष्यामि तेऽनघ ।प्राणिनामनिलो देहान्यथा चेष्टयते बली ॥ २ ॥

Segmented

भृगुः उवाच वायोः गतिम् अहम् ब्रह्मन् कीर्तयिष्यामि ते ऽनघ प्राणिनाम् अनिलो देहान् यथा चेष्टयते बली

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वायोः वायु pos=n,g=m,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
अनिलो अनिल pos=n,g=m,c=1,n=s
देहान् देह pos=n,g=m,c=2,n=p
यथा यथा pos=i
चेष्टयते चेष्टय् pos=v,p=3,n=s,l=lat
बली बलिन् pos=a,g=m,c=1,n=s