Original

एवं सर्वेषु विहितः प्राणापानेषु देहिनाम् ।तस्मिन्स्थितो नित्यमग्निः स्थाल्यामिव समाहितः ॥ १७ ॥

Segmented

एवम् सर्वेषु विहितः प्राण-अपानेषु देहिनाम् तस्मिन् स्थितो नित्यम् अग्निः स्थाल्याम् इव समाहितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
विहितः विधा pos=va,g=m,c=1,n=s,f=part
प्राण प्राण pos=n,comp=y
अपानेषु अपान pos=n,g=m,c=7,n=p
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
स्थाल्याम् स्थाली pos=n,g=f,c=7,n=s
इव इव pos=i
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part