Original

एष मार्गोऽथ योगानां येन गच्छन्ति तत्पदम् ।जितक्लमासना धीरा मूर्धन्यात्मानमादधुः ॥ १६ ॥

Segmented

एष मार्गो ऽथ योगानाम् येन गच्छन्ति तत् पदम् जित-क्लम-आसनाः धीरा मूर्ध्नि आत्मानम् आदधुः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मार्गो मार्ग pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
योगानाम् योग pos=n,g=m,c=6,n=p
येन यद् pos=n,g=m,c=3,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
जित जि pos=va,comp=y,f=part
क्लम क्लम pos=n,comp=y
आसनाः आसन pos=n,g=m,c=1,n=p
धीरा धीर pos=a,g=m,c=1,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आदधुः आधा pos=v,p=3,n=p,l=lit