Original

प्रसृता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा ।वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः ॥ १५ ॥

Segmented

प्रसृता हृदयात् सर्वे तिर्यग् ऊर्ध्वम् अधस् तथा वहन्ति अन्न-रसान् नाड्यः दश प्राण-प्रचोदय्

Analysis

Word Lemma Parse
प्रसृता प्रसृत pos=n,g=m,c=1,n=p
हृदयात् हृदय pos=n,g=n,c=5,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
अधस् अधस् pos=i
तथा तथा pos=i
वहन्ति वह् pos=v,p=3,n=p,l=lat
अन्न अन्न pos=n,comp=y
रसान् रस pos=n,g=m,c=2,n=p
नाड्यः नाडी pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
प्राण प्राण pos=n,comp=y
प्रचोदय् प्रचोदय् pos=va,g=f,c=1,n=p,f=part