Original

अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते ।स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥ १३ ॥

Segmented

अग्नि-वेग-वहः प्राणो गुद-अन्ते प्रतिहन्यते स ऊर्ध्वम् आगम्य पुनः समुत्क्षिपति पावकम्

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
वेग वेग pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
प्राणो प्राण pos=n,g=m,c=1,n=s
गुद गुद pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रतिहन्यते प्रतिहन् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
आगम्य आगम् pos=vi
पुनः पुनर् pos=i
समुत्क्षिपति समुत्क्षिप् pos=v,p=3,n=s,l=lat
पावकम् पावक pos=n,g=m,c=2,n=s