Original

प्राणानां संनिपाताच्च संनिपातः प्रजायते ।ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ॥ १२ ॥

Segmented

प्राणानाम् संनिपाततः च संनिपातः प्रजायते ऊष्मा च अग्निः इति ज्ञेयो यो ऽन्नम् पचति देहिनाम्

Analysis

Word Lemma Parse
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
संनिपाततः संनिपात pos=n,g=m,c=5,n=s
pos=i
संनिपातः संनिपात pos=n,g=m,c=1,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
ऊष्मा ऊष्मन् pos=n,g=m,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
इति इति pos=i
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
यो यद् pos=n,g=m,c=1,n=s
ऽन्नम् अन्न pos=n,g=n,c=2,n=s
पचति पच् pos=v,p=3,n=s,l=lat
देहिनाम् देहिन् pos=n,g=m,c=6,n=p