Original

आस्यं हि पायुसंयुक्तमन्ते स्याद्गुदसंज्ञितम् ।स्रोतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम् ॥ ११ ॥

Segmented

आस्यम् हि पायु-संयुक्तम् अन्ते स्याद् गुद-संज्ञितम् स्रोतः तस्मात् प्रजायन्ते सर्व-स्रोतस् देहिनाम्

Analysis

Word Lemma Parse
आस्यम् आस्य pos=n,g=n,c=1,n=s
हि हि pos=i
पायु पायु pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
अन्ते अन्त pos=n,g=m,c=7,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
गुद गुद pos=n,comp=y
संज्ञितम् संज्ञित pos=a,g=n,c=1,n=s
स्रोतः स्रोतस् pos=n,g=n,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
प्रजायन्ते प्रजन् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
स्रोतस् स्रोतस् pos=n,g=n,c=1,n=p
देहिनाम् देहिन् pos=n,g=m,c=6,n=p