Original

अपानप्राणयोर्मध्ये प्राणापानसमाहितः ।समन्वितः स्वधिष्ठानः सम्यक्पचति पावकः ॥ १० ॥

Segmented

अपान-प्राणयोः मध्ये प्राण-अपान-समाहितः समन्वितः सु अधिष्ठानः सम्यक् पचति पावकः

Analysis

Word Lemma Parse
अपान अपान pos=n,comp=y
प्राणयोः प्राण pos=n,g=m,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
प्राण प्राण pos=n,comp=y
अपान अपान pos=n,comp=y
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part
समन्वितः समन्वित pos=a,g=m,c=1,n=s
सु सु pos=i
अधिष्ठानः अधिष्ठान pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
पचति पच् pos=v,p=3,n=s,l=lat
पावकः पावक pos=n,g=m,c=1,n=s