Original

भरद्वाज उवाच ।पार्थिवं धातुमाश्रित्य शारीरोऽग्निः कथं भवेत् ।अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥ १ ॥

Segmented

भरद्वाज उवाच पार्थिवम् धातुम् आश्रित्य शारीरो ऽग्निः कथम् भवेत् अवकाश-विशेषेण कथम् वर्तयते ऽनिलः

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पार्थिवम् पार्थिव pos=a,g=m,c=2,n=s
धातुम् धातु pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
शारीरो शारीर pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अवकाश अवकाश pos=n,comp=y
विशेषेण विशेष pos=n,g=m,c=3,n=s
कथम् कथम् pos=i
वर्तयते वर्तय् pos=v,p=3,n=s,l=lat
ऽनिलः अनिल pos=n,g=m,c=1,n=s