Original

अद्रवत्वादनग्नित्वादभौमत्वादवायुतः ।आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् ॥ ९ ॥

Segmented

अद्रव-त्वात् अनग्नि-त्वात् अभौम-त्वात् आकाशस्य अप्रमेय-त्वात् वृक्षाणाम् न अस्ति भौतिकम्

Analysis

Word Lemma Parse
अद्रव अद्रव pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अनग्नि अनग्नि pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अभौम अभौम pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
आकाशस्य आकाश pos=n,g=n,c=6,n=s
अप्रमेय अप्रमेय pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
वृक्षाणाम् वृक्ष pos=n,g=m,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भौतिकम् भौतिक pos=a,g=n,c=1,n=s