Original

न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः ।न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः ॥ ८ ॥

Segmented

न शृण्वन्ति न पश्यन्ति न गन्ध-रस-वेदिनः न च स्पर्शम् विजानन्ति ते कथम् पाञ्चभौतिकाः

Analysis

Word Lemma Parse
pos=i
शृण्वन्ति श्रु pos=v,p=3,n=p,l=lat
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
pos=i
गन्ध गन्ध pos=n,comp=y
रस रस pos=n,comp=y
वेदिनः वेदिन् pos=a,g=m,c=1,n=p
pos=i
pos=i
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
विजानन्ति विज्ञा pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
पाञ्चभौतिकाः पाञ्चभौतिक pos=a,g=m,c=1,n=p