Original

अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः ।वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः ॥ ७ ॥

Segmented

अनूष्मणाम् अचेष्टानाम् घनानाम् च एव तत्त्वतः वृक्षाणाम् न उपलभ्यन्ते शरीरे पञ्च धातवः

Analysis

Word Lemma Parse
अनूष्मणाम् अनूष्मन् pos=a,g=m,c=6,n=p
अचेष्टानाम् अचेष्ट pos=a,g=m,c=6,n=p
घनानाम् घन pos=a,g=m,c=6,n=p
pos=i
एव एव pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
वृक्षाणाम् वृक्ष pos=n,g=m,c=6,n=p
pos=i
उपलभ्यन्ते उपलभ् pos=v,p=3,n=p,l=lat
शरीरे शरीर pos=n,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
धातवः धातु pos=n,g=m,c=1,n=p