Original

भरद्वाज उवाच ।पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः ।स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः ॥ ६ ॥

Segmented

भरद्वाज उवाच पञ्चभिः यदि भूतैः तु युक्ताः स्थावर-जङ्गमाः स्थावराणाम् न दृश्यन्ते शरीरे पञ्च धातवः

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=n,c=3,n=p
यदि यदि pos=i
भूतैः भूत pos=n,g=n,c=3,n=p
तु तु pos=i
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
स्थावर स्थावर pos=a,comp=y
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p
स्थावराणाम् स्थावर pos=a,g=m,c=6,n=p
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
शरीरे शरीर pos=n,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
धातवः धातु pos=n,g=m,c=1,n=p