Original

इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम् ।श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः ॥ ५ ॥

Segmented

इति एतैः पञ्चभिः भूतैः युक्तम् स्थावर-जंगमम् श्रोत्रम् घ्राणम् रसः स्पर्शो दृष्टिः च इन्द्रिय-संज्ञिताः

Analysis

Word Lemma Parse
इति इति pos=i
एतैः एतद् pos=n,g=n,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=n,c=3,n=p
भूतैः भूत pos=n,g=n,c=3,n=p
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
रसः रस pos=n,g=m,c=1,n=s
स्पर्शो स्पर्श pos=n,g=m,c=1,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
संज्ञिताः संज्ञित pos=a,g=m,c=1,n=p