Original

चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः ।पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम् ॥ ४ ॥

Segmented

पृथिवी च अत्र संघातः शरीरम् पाञ्चभौतिकम्

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
अत्र अत्र pos=i
संघातः संघात pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
पाञ्चभौतिकम् पाञ्चभौतिक pos=a,g=n,c=1,n=s