Original

आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः ।आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु ॥ ३९ ॥

Segmented

आप्यायन्ते च ते नित्यम् धातवः तैः तु धातुभिः आपो ऽग्निः मारुतः च एव नित्यम् जाग्रति देहिषु

Analysis

Word Lemma Parse
आप्यायन्ते आप्या pos=v,p=3,n=p,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
धातवः धातु pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
धातुभिः धातु pos=n,g=m,c=3,n=p
आपो अप् pos=n,g=m,c=1,n=p
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
मारुतः मारुत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नित्यम् नित्यम् pos=i
जाग्रति जागृ pos=v,p=3,n=p,l=lat
देहिषु देहिन् pos=n,g=m,c=7,n=p