Original

आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ।अव्याहतैश्चेतयते न वेत्ति विषमागतैः ॥ ३८ ॥

Segmented

आकाश-जम् शब्दम् आहुः एभिः वायु-गुणैः सह अव्याहतैः चेतयते न वेत्ति विषम-आगतैः

Analysis

Word Lemma Parse
आकाश आकाश pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
एभिः इदम् pos=n,g=m,c=3,n=p
वायु वायु pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
सह सह pos=i
अव्याहतैः अव्याहत pos=a,g=m,c=3,n=p
चेतयते चेतय् pos=v,p=3,n=s,l=lat
pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
विषम विषम pos=a,comp=y
आगतैः आगम् pos=va,g=m,c=3,n=p,f=part