Original

एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः ।त्रैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु ॥ ३७ ॥

Segmented

एष सप्तविधः प्रोक्तो गुण आकाश-लक्षणः त्रैस्वर्येण तु सर्वत्र स्थितो ऽपि पटह-आदिषु

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
सप्तविधः सप्तविध pos=a,g=m,c=1,n=s
प्रोक्तो प्रवच् pos=va,g=m,c=1,n=s,f=part
गुण गुण pos=n,g=m,c=1,n=s
आकाश आकाश pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
त्रैस्वर्येण त्रैस्वर्य pos=n,g=n,c=3,n=s
तु तु pos=i
सर्वत्र सर्वत्र pos=i
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
पटह पटह pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p