Original

षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस्तथा ।धैवतश्चापि विज्ञेयस्तथा चापि निषादकः ॥ ३६ ॥

Segmented

षड्ज ऋषभ-गान्धारौ मध्यमः पञ्चमः तथा धैवतः च अपि विज्ञेयः तथा च अपि निषादकः

Analysis

Word Lemma Parse
षड्ज षड्ज pos=n,g=m,c=1,n=s
ऋषभ ऋषभ pos=n,comp=y
गान्धारौ गान्धार pos=n,g=m,c=1,n=d
मध्यमः मध्यम pos=n,g=m,c=1,n=s
पञ्चमः पञ्चम pos=n,g=m,c=1,n=s
तथा तथा pos=i
धैवतः धैवत pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
विज्ञेयः विज्ञा pos=va,g=m,c=1,n=s,f=krtya
तथा तथा pos=i
pos=i
अपि अपि pos=i
निषादकः निषादक pos=n,g=m,c=1,n=s