Original

तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् ।तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ॥ ३५ ॥

Segmented

तत्र एक-गुणम् आकाशम् शब्द इति एव तत् स्मृतम् तस्य शब्दस्य वक्ष्यामि विस्तरम् विविध-आत्मकम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एक एक pos=n,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
शब्द शब्द pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शब्दस्य शब्द pos=n,g=m,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
विविध विविध pos=a,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s