Original

कठिनश्चिक्कणः श्लक्ष्णः पिच्छलो मृदुदारुणः ।उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ।एवं द्वादशविस्तारो वायव्यो गुण उच्यते ॥ ३४ ॥

Segmented

कठिनः चिक्कणः श्लक्ष्णः पिच्छलो मृदु-दारुणः उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च एवम् द्वादश-विस्तारः वायव्यो गुण उच्यते

Analysis

Word Lemma Parse
कठिनः कठिन pos=a,g=m,c=1,n=s
चिक्कणः चिक्कण pos=a,g=m,c=1,n=s
श्लक्ष्णः श्लक्ष्ण pos=a,g=m,c=1,n=s
पिच्छलो पिच्छल pos=a,g=m,c=1,n=s
मृदु मृदु pos=a,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s
उष्णः उष्ण pos=a,g=m,c=1,n=s
शीतः शीत pos=a,g=m,c=1,n=s
सुखो सुख pos=a,g=m,c=1,n=s
दुःखः दुःख pos=a,g=m,c=1,n=s
स्निग्धो स्निग्ध pos=a,g=m,c=1,n=s
विशद विशद pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
एवम् एवम् pos=i
द्वादश द्वादशन् pos=n,comp=y
विस्तारः विस्तार pos=n,g=m,c=1,n=s
वायव्यो वायव्य pos=a,g=m,c=1,n=s
गुण गुण pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat