Original

ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणु वृत्तवान् ।शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा ।एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः ॥ ३२ ॥

Segmented

ह्रस्वो दीर्घः तथा स्थूलः चतुरस्रः ऽणु वृत्तवान् शुक्लः कृष्णः तथा रक्तो नीलः पीतो अरुणः तथा एवम् द्वादश-विस्तारः ज्योतिः-रूप-गुणः स्मृतः

Analysis

Word Lemma Parse
ह्रस्वो ह्रस्व pos=a,g=m,c=1,n=s
दीर्घः दीर्घ pos=a,g=m,c=1,n=s
तथा तथा pos=i
स्थूलः स्थूल pos=a,g=m,c=1,n=s
चतुरस्रः चतुरस्र pos=a,g=m,c=1,n=s
ऽणु अणु pos=a,g=n,c=1,n=s
वृत्तवान् वृत्तवत् pos=a,g=m,c=1,n=s
शुक्लः शुक्ल pos=a,g=m,c=1,n=s
कृष्णः कृष्ण pos=a,g=m,c=1,n=s
तथा तथा pos=i
रक्तो रक्त pos=a,g=m,c=1,n=s
नीलः नील pos=a,g=m,c=1,n=s
पीतो पीत pos=a,g=m,c=1,n=s
अरुणः अरुण pos=a,g=m,c=1,n=s
तथा तथा pos=i
एवम् एवम् pos=i
द्वादश द्वादशन् pos=n,comp=y
विस्तारः विस्तार pos=n,g=m,c=1,n=s
ज्योतिः ज्योतिस् pos=n,comp=y
रूप रूप pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part