Original

शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते ।ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् ॥ ३१ ॥

Segmented

शब्दः स्पर्शः च रूपम् च त्रिगुणम् ज्योतिः उच्यते ज्योतिः पश्यति रूपाणि रूपम् च बहुधा स्मृतम्

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
त्रिगुणम् त्रिगुण pos=a,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
रूपाणि रूप pos=n,g=n,c=2,n=p
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
बहुधा बहुधा pos=i
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part