Original

रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः ।मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।एष षड्विधविस्तारो रसो वारिमयः स्मृतः ॥ ३० ॥

Segmented

रसो बहुविधः प्रोक्तः सूरिभिः प्रथित-आत्मभिः मधुरो लवणः तिक्तः कषायो ऽम्लः कटुः तथा एष षड्विध-विस्तारः रसो वारि-मयः स्मृतः

Analysis

Word Lemma Parse
रसो रस pos=n,g=m,c=1,n=s
बहुविधः बहुविध pos=a,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
सूरिभिः सूरि pos=n,g=m,c=3,n=p
प्रथित प्रथ् pos=va,comp=y,f=part
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p
मधुरो मधुर pos=a,g=m,c=1,n=s
लवणः लवण pos=a,g=m,c=1,n=s
तिक्तः तिक्त pos=a,g=m,c=1,n=s
कषायो कषाय pos=a,g=m,c=1,n=s
ऽम्लः अम्ल pos=a,g=m,c=1,n=s
कटुः कटु pos=a,g=m,c=1,n=s
तथा तथा pos=i
एष एतद् pos=n,g=m,c=1,n=s
षड्विध षड्विध pos=a,comp=y
विस्तारः विस्तार pos=n,g=m,c=1,n=s
रसो रस pos=n,g=m,c=1,n=s
वारि वारि pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part