Original

भृगुरुवाच ।अमितानां महाशब्दो यान्ति भूतानि संभवम् ।ततस्तेषां महाभूतशब्दोऽयमुपपद्यते ॥ ३ ॥

Segmented

भृगुः उवाच अमितानाम् महा-शब्दः यान्ति भूतानि संभवम् ततस् तेषाम् महाभूत-शब्दः ऽयम् उपपद्यते

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अमितानाम् अमित pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
यान्ति या pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
संभवम् सम्भव pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=n,c=6,n=p
महाभूत महाभूत pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat