Original

शब्दः स्पर्शश्च रूपं च रसश्चापां गुणाः स्मृताः ।रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु ॥ २९ ॥

Segmented

शब्दः स्पर्शः च रूपम् च रसः च अपाम् गुणाः स्मृताः रस-ज्ञानम् तु वक्ष्यामि तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
रसः रस pos=n,g=m,c=1,n=s
pos=i
अपाम् अप् pos=n,g=m,c=6,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
रस रस pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot