Original

निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ।एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ॥ २८ ॥

Segmented

निर्हारी संहतः स्निग्धो रूक्षो विशद एव च एवम् नवविधो ज्ञेयः पार्थिवो गन्ध-विस्तरः

Analysis

Word Lemma Parse
निर्हारी निर्हारिन् pos=a,g=m,c=1,n=s
संहतः संहन् pos=va,g=m,c=1,n=s,f=part
स्निग्धो स्निग्ध pos=a,g=m,c=1,n=s
रूक्षो रूक्ष pos=a,g=m,c=1,n=s
विशद विशद pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
एवम् एवम् pos=i
नवविधो नवविध pos=a,g=m,c=1,n=s
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
पार्थिवो पार्थिव pos=a,g=m,c=1,n=s
गन्ध गन्ध pos=n,comp=y
विस्तरः विस्तर pos=n,g=m,c=1,n=s