Original

तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् ।इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च ॥ २७ ॥

Segmented

तस्य गन्धस्य वक्ष्यामि विस्तर-अभिहितान् गुणान् इष्टः च अनिष्ट-गन्धः च मधुरः कटुः एव च

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
गन्धस्य गन्ध pos=n,g=m,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
विस्तर विस्तर pos=n,comp=y
अभिहितान् अभिधा pos=va,g=m,c=2,n=p,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
pos=i
अनिष्ट अनिष्ट pos=a,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
मधुरः मधुर pos=a,g=m,c=1,n=s
कटुः कटु pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i