Original

भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान् ।ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना ॥ २६ ॥

Segmented

भूमेः गन्ध-गुणान् वेत्ति रसम् च अद्भ्यः शरीरवान् ज्योतिः पश्यति चक्षुर्भ्याम् स्पर्शम् वेत्ति च वायुना

Analysis

Word Lemma Parse
भूमेः भूमि pos=n,g=f,c=6,n=s
गन्ध गन्ध pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
वेत्ति विद् pos=v,p=3,n=s,l=lat
रसम् रस pos=n,g=m,c=2,n=s
pos=i
अद्भ्यः अप् pos=n,g=n,c=5,n=p
शरीरवान् शरीरवत् pos=a,g=m,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
चक्षुर्भ्याम् चक्षुस् pos=n,g=n,c=3,n=d
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
pos=i
वायुना वायु pos=n,g=m,c=3,n=s