Original

उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते ।इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् ॥ २५ ॥

Segmented

उदानाद् उच्छ्वसिति च प्रतिभेदात् च भाषते इति एते वायवः पञ्च चेष्टयन्ति इह देहिनम्

Analysis

Word Lemma Parse
उदानाद् उदान pos=n,g=m,c=5,n=s
उच्छ्वसिति उच्छ्वस् pos=v,p=3,n=s,l=lat
pos=i
प्रतिभेदात् प्रतिभेद pos=n,g=m,c=5,n=s
pos=i
भाषते भाष् pos=v,p=3,n=s,l=lat
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
वायवः वायु pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
चेष्टयन्ति चेष्टय् pos=v,p=3,n=p,l=lat
इह इह pos=i
देहिनम् देहिन् pos=n,g=m,c=2,n=s