Original

प्राणात्प्रणीयते प्राणी व्यानाद्व्यायच्छते तथा ।गच्छत्यपानोऽवाक्चैव समानो हृद्यवस्थितः ॥ २४ ॥

Segmented

प्राणात् प्रणीयते प्राणी व्यानाद् व्यायच्छते तथा गच्छति अपानः ऽवाक् च एव समानो हृदि अवस्थितः

Analysis

Word Lemma Parse
प्राणात् प्राण pos=n,g=m,c=5,n=s
प्रणीयते प्रणी pos=v,p=3,n=s,l=lat
प्राणी प्राणिन् pos=n,g=m,c=1,n=s
व्यानाद् व्यान pos=n,g=m,c=5,n=s
व्यायच्छते व्यायम् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
अपानः अपान pos=n,g=m,c=1,n=s
ऽवाक् अवाक् pos=i
pos=i
एव एव pos=i
समानो समान pos=n,g=m,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part