Original

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च ।इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥ २३ ॥

Segmented

श्लेष्मा पित्तम् अथ स्वेदो वसा शोणितम् एव च इति आपः पञ्चधा देहे भवन्ति प्राणिनाम् सदा

Analysis

Word Lemma Parse
श्लेष्मा श्लेष्मन् pos=n,g=m,c=1,n=s
पित्तम् पित्त pos=n,g=n,c=1,n=s
अथ अथ pos=i
स्वेदो स्वेद pos=n,g=m,c=1,n=s
वसा वसा pos=n,g=f,c=1,n=s
शोणितम् शोणित pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
इति इति pos=i
आपः अप् pos=n,g=m,c=1,n=p
पञ्चधा पञ्चधा pos=i
देहे देह pos=n,g=m,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
सदा सदा pos=i