Original

श्रोत्रं घ्राणमथास्यं च हृदयं कोष्ठमेव च ।आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ॥ २२ ॥

Segmented

श्रोत्रम् घ्राणम् अथ आस्यम् च हृदयम् कोष्ठम् एव च आकाशात् प्राणिनाम् एते शरीरे पञ्च धातवः

Analysis

Word Lemma Parse
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
अथ अथ pos=i
आस्यम् आस्य pos=n,g=n,c=1,n=s
pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
कोष्ठम् कोष्ठ pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
आकाशात् आकाश pos=n,g=n,c=5,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
एते एतद् pos=n,g=m,c=1,n=p
शरीरे शरीर pos=n,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
धातवः धातु pos=n,g=m,c=1,n=p