Original

तेजोऽग्निश्च तथा क्रोधश्चक्षुरूष्मा तथैव च ।अग्निर्जरयते चापि पञ्चाग्नेयाः शरीरिणः ॥ २१ ॥

Segmented

तेजो अग्निः च तथा क्रोधः चक्षुः ऊष्मा तथा एव च अग्निः जरयते च अपि पञ्च आग्नेयाः शरीरिणः

Analysis

Word Lemma Parse
तेजो तेजस् pos=n,g=n,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
ऊष्मा ऊष्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
जरयते जरय् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
आग्नेयाः आग्नेय pos=a,g=m,c=1,n=p
शरीरिणः शरीरिन् pos=n,g=m,c=1,n=p