Original

तेन तज्जलमादत्तं जरयत्यग्निमारुतौ ।आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते ॥ १८ ॥

Segmented

तेन तत् जलम् आदत्तम् जरयति अग्नि-मारुतौ आहार-परिणामात् च स्नेहो वृद्धिः च जायते

Analysis

Word Lemma Parse
तेन तेन pos=i
तत् तद् pos=n,g=n,c=1,n=s
जलम् जल pos=n,g=n,c=1,n=s
आदत्तम् आदा pos=va,g=n,c=1,n=s,f=part
जरयति जरय् pos=v,p=3,n=s,l=lat
अग्नि अग्नि pos=n,comp=y
मारुतौ मारुत pos=n,g=m,c=2,n=d
आहार आहार pos=n,comp=y
परिणामात् परिणाम pos=n,g=m,c=5,n=s
pos=i
स्नेहो स्नेह pos=n,g=m,c=1,n=s
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat