Original

ग्रहणात्सुखदुःखस्य छिन्नस्य च विरोहणात् ।जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥ १७ ॥

Segmented

ग्रहणात् सुख-दुःखस्य छिन्नस्य च विरोहणात् जीवम् पश्यामि वृक्षाणाम् अचैतन्यम् न विद्यते

Analysis

Word Lemma Parse
ग्रहणात् ग्रहण pos=n,g=n,c=5,n=s
सुख सुख pos=n,comp=y
दुःखस्य दुःख pos=n,g=n,c=6,n=s
छिन्नस्य छिद् pos=va,g=n,c=6,n=s,f=part
pos=i
विरोहणात् विरोहण pos=n,g=m,c=5,n=s
जीवम् जीव pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वृक्षाणाम् वृक्ष pos=n,g=m,c=6,n=p
अचैतन्यम् अचैतन्य pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat