Original

वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् ।तथा पवनसंयुक्तः पादैः पिबति पादपः ॥ १६ ॥

Segmented

वक्त्रेन उत्पल-नालेन यथा ऊर्ध्वम् जलम् आददेत् तथा पवन-संयुक्तः पादैः पिबति पादपः

Analysis

Word Lemma Parse
वक्त्रेन वक्त्र pos=n,g=n,c=3,n=s
उत्पल उत्पल pos=n,comp=y
नालेन नाल pos=n,g=n,c=3,n=s
यथा यथा pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
जलम् जल pos=n,g=n,c=2,n=s
आददेत् आदा pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
पवन पवन pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
पादैः पाद pos=n,g=m,c=3,n=p
पिबति पा pos=v,p=3,n=s,l=lat
पादपः पादप pos=n,g=m,c=1,n=s