Original

पादैः सलिलपानं च व्याधीनामपि दर्शनम् ।व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ॥ १५ ॥

Segmented

पादैः सलिल-पानम् च व्याधीनाम् अपि दर्शनम् व्याधि-प्रतिक्रिय-त्वात् च विद्यते रसनम् द्रुमे

Analysis

Word Lemma Parse
पादैः पाद pos=n,g=m,c=3,n=p
सलिल सलिल pos=n,comp=y
पानम् पान pos=n,g=n,c=1,n=s
pos=i
व्याधीनाम् व्याधि pos=n,g=m,c=6,n=p
अपि अपि pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
व्याधि व्याधि pos=n,comp=y
प्रतिक्रिय प्रतिक्रिय pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
रसनम् रसन pos=n,g=n,c=1,n=s
द्रुमे द्रुम pos=n,g=m,c=7,n=s