Original

पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि ।अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥ १४ ॥

Segmented

पुण्य-अपुण्यैः तथा गन्धैः धूपैः च विविधैः अपि अरोगाः पुष्पिताः सन्ति तस्मात् जिघ्रन्ति पादपाः

Analysis

Word Lemma Parse
पुण्य पुण्य pos=a,comp=y
अपुण्यैः अपुण्य pos=a,g=m,c=3,n=p
तथा तथा pos=i
गन्धैः गन्ध pos=n,g=m,c=3,n=p
धूपैः धूप pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
अपि अपि pos=i
अरोगाः अरोग pos=a,g=m,c=1,n=p
पुष्पिताः पुष्पित pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
तस्मात् तस्मात् pos=i
जिघ्रन्ति घ्रा pos=v,p=3,n=p,l=lat
पादपाः पादप pos=n,g=m,c=1,n=p