Original

वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति ।न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः ॥ १३ ॥

Segmented

वल्ली वेष्टयते वृक्षम् सर्वतस् च एव गच्छति न हि अदृष्ट्याः च मार्गो ऽस्ति तस्मात् पश्यन्ति पादपाः

Analysis

Word Lemma Parse
वल्ली वल्ली pos=n,g=f,c=1,n=s
वेष्टयते वेष्टय् pos=v,p=3,n=s,l=lat
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
सर्वतस् सर्वतस् pos=i
pos=i
एव एव pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
pos=i
हि हि pos=i
अदृष्ट्याः अदृष्टि pos=n,g=f,c=6,n=s
pos=i
मार्गो मार्ग pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
पादपाः पादप pos=n,g=m,c=1,n=p