Original

वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते ।श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ॥ १२ ॥

Segmented

वायु-अग्नि-अशनि-निष्पेषैः फल-पुष्पम् विशीर्यते श्रोत्रेण गृह्यते शब्दः तस्मात् शृण्वन्ति पादपाः

Analysis

Word Lemma Parse
वायु वायु pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
अशनि अशनि pos=n,comp=y
निष्पेषैः निष्पेष pos=n,g=m,c=3,n=p
फल फल pos=n,comp=y
पुष्पम् पुष्प pos=n,g=n,c=1,n=s
विशीर्यते विशृ pos=v,p=3,n=s,l=lat
श्रोत्रेण श्रोत्र pos=n,g=n,c=3,n=s
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
शब्दः शब्द pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
शृण्वन्ति श्रु pos=v,p=3,n=p,l=lat
पादपाः पादप pos=n,g=m,c=1,n=p