Original

ऊष्मतो ग्लानपर्णानां त्वक्फलं पुष्पमेव च ।म्लायते चैव शीते न स्पर्शस्तेनात्र विद्यते ॥ ११ ॥

Segmented

ऊष्मतो ग्लान-पर्णानाम् त्वक् फलम् पुष्पम् एव च म्लायते च एव शीते न स्पर्शः तेन अत्र विद्यते

Analysis

Word Lemma Parse
ऊष्मतो ऊष्मन् pos=n,g=m,c=5,n=s
ग्लान ग्ला pos=va,comp=y,f=part
पर्णानाम् पर्ण pos=n,g=m,c=6,n=p
त्वक् त्वच् pos=n,g=f,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
पुष्पम् पुष्प pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
म्लायते म्ला pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
शीते शीत pos=n,g=n,c=7,n=s
pos=i
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अत्र अत्र pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat