Original

भृगुरुवाच ।घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः ।तेषां पुष्पफले व्यक्तिर्नित्यं समुपलभ्यते ॥ १० ॥

Segmented

भृगुः उवाच घनानाम् अपि वृक्षाणाम् आकाशो ऽस्ति न संशयः तेषाम् पुष्प-फले व्यक्तिः नित्यम् समुपलभ्यते

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
घनानाम् घन pos=a,g=m,c=6,n=p
अपि अपि pos=i
वृक्षाणाम् वृक्ष pos=n,g=m,c=6,n=p
आकाशो आकाश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पुष्प पुष्प pos=n,comp=y
फले फल pos=n,g=n,c=7,n=s
व्यक्तिः व्यक्ति pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
समुपलभ्यते समुपलभ् pos=v,p=3,n=s,l=lat